(名数)智度论三曰:“问曰:佛何以多住王舍城?答曰:以坐禅精舍多故,余处无有如竹园。鞞婆罗跋恕Vaibhāra vana、萨多般那求呵 Saptaparṇaguhā(南山石室)、因陀罗势罗求呵Indraśailaguhā、萨簸恕魂直迦钵婆罗Sarpiskuṇaika- pāvara”、耆阇崛Gṛdhrakūṭa,五山中有五精舍。竹园Veṇūvana,在平地。”