梵语 mahābhūta。指构成色法之地、水、火、风四大要素。即:地大(梵 prthivī-dhātuh)、水大(梵 ab-dhātuh)、火大(梵 tejo-dhātuh)、风大(梵 vāyu-dhātuh)四种,故称能造之大种、四大种、四大、四界。分别可称地种乃至风种,地大种乃至风大种,或地界乃至风界等。据俱舍论卷一载,地大有坚性(梵 khakkhatatvaj),水大有湿性(梵 dravatvaj),火大有暖性(梵 usnatvaj),风大有动性(梵 laghu-samudīranatvaj)。又就四大之作用而言,地大有保持不使坠落之作用,水大有摄集不使散溢之作用,火大有使物成熟而免于坏烂之作用,风大有增盛流引、上下纵横生长之作用。[品类足论卷一、俱舍论卷四、大毗婆沙论卷七十五、卷一二七](参阅“四大”1649) p878